A 1354-10 Bhāgavatamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1354/10
Title: Bhāgavatamāhātmya
Dimensions: 24 x 10.2 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1863
Acc No.: NAK 5/5809
Remarks:


Reel No. A 1354-10 Inventory No. 91292

Reel No.: A 1354/10

Title Bhāgavatamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.2 cm

Folios 27

Lines per Folio 9–10

Foliation figures in the upper left-hand and lower right-hand margin of the verso, under the marginal title: bhā. mā.  and rāmaḥ

Scribe Candrākara Śarmā

Date of Copying [VS] 1863

Place of Deposit NAK

Accession No. 5/5809

Manuscript Features

guruhemarājasyedapustakaṃ is on the exp 1

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vyāsa uvāca ||

naimiṣe sūtam āsīnam abhivādya kṛtāṃjaliḥ ||

kathāmṛtarasāsvādakuśa(2)laḥ śaunako vravīt || 1 ||

śaunaka uvāca ||

ajñānadhvāṃtavidhvaṃsa koṭisūryasamaprabha ||

sūtākhyā hi kathāṃ divyāṃ (3) mama karṇarasāyanām || 2 ||

bhaktijñānavirāgāptyai viveko barddhate kathaṃ ||

māyāmohanirāsaś ca vaiṣnavaiḥ kriya(4)te sadā [[kathaṃ]] || 3 ||

iha ghore kalau prāyo janāś cāsuratāṃ gatāḥ ||

kleśākrāṃtāś ca te pāpāḥ śodhane kiṃ parāyaṇaṃ || 4 || (fol. 1v1–4)

End

iti ca paramaguhyaṃ sarvasiddhāṃtasiddhaṃ

sapadi (9) nigaditaṃ te śāstrapuṃjaṃ vilokya ||

jagati śukakathāto nirmalaṃ nāsti kiṃcit

pivata ramata nityaṃ dvādaśaskaṃdhasāraṃ |

enāṃ yo ni(1)yatatayā śṛṇōti bhaktyā

yaś caināṃ kathayati sādhu vaiṣṣṇāvāgre ||

tau samyagvidhikaraṇāt phalaṃ labhete

yāthārthyān na hi bhu(2)vane kim apyasādhyam || 105 ||

kāyena vācā manasendriyair vā

budhyātmanā vā ʼnusṛtaḥ svabhāvāt ||

karomi yad yat sa(3)kalaṃ parasmai

nārāyaṇāyeti samarpayāmi || 106 || (fol. 26v8–27r3)

Colophon

iti śrīpadmapurāṇe uttarakhaṃḍe śrībhāgavatamahātmye (4) saptāhayajñavidhikathanaṃ nāma ṣaṣṭhodhyāyaḥ || || || samāptaṃ ca saptāhamāhātmyaṃ || || samvat 1863 || miti (5) phālguna (!) śukla15 roja 2 likhitam idaṃ candrākaraśarmaṇā || || śubham bhavatu || || pāṭhakānāṃ śṛṇvatāṃ ca || (fol. 27r3–5)

Microfilm Details

Reel No. A 1354/10

Date of Filming 28-11-1988

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 18-10-2005

Bibliography